Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तनय

तनय /tanaya/
1.
1) продолжающий
2) растущий
2. m.
1) сын
2) du. сын и дочь
3) pl. люди; подданные
3. n. потомство; дети и внуки

Adj., m./n./f.

m.sg.du.pl.
Nom.tanayaḥtanayautanayāḥ
Gen.tanayasyatanayayoḥtanayānām
Dat.tanayāyatanayābhyāmtanayebhyaḥ
Instr.tanayenatanayābhyāmtanayaiḥ
Acc.tanayamtanayautanayān
Abl.tanayāttanayābhyāmtanayebhyaḥ
Loc.tanayetanayayoḥtanayeṣu
Voc.tanayatanayautanayāḥ


f.sg.du.pl.
Nom.tanayātanayetanayāḥ
Gen.tanayāyāḥtanayayoḥtanayānām
Dat.tanayāyaitanayābhyāmtanayābhyaḥ
Instr.tanayayātanayābhyāmtanayābhiḥ
Acc.tanayāmtanayetanayāḥ
Abl.tanayāyāḥtanayābhyāmtanayābhyaḥ
Loc.tanayāyāmtanayayoḥtanayāsu
Voc.tanayetanayetanayāḥ


n.sg.du.pl.
Nom.tanayamtanayetanayāni
Gen.tanayasyatanayayoḥtanayānām
Dat.tanayāyatanayābhyāmtanayebhyaḥ
Instr.tanayenatanayābhyāmtanayaiḥ
Acc.tanayamtanayetanayāni
Abl.tanayāttanayābhyāmtanayebhyaḥ
Loc.tanayetanayayoḥtanayeṣu
Voc.tanayatanayetanayāni




существительное, м.р.

sg.du.pl.
Nom.tanayaḥtanayautanayāḥ
Gen.tanayasyatanayayoḥtanayānām
Dat.tanayāyatanayābhyāmtanayebhyaḥ
Instr.tanayenatanayābhyāmtanayaiḥ
Acc.tanayamtanayautanayān
Abl.tanayāttanayābhyāmtanayebhyaḥ
Loc.tanayetanayayoḥtanayeṣu
Voc.tanayatanayautanayāḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.tanayamtanayetanayāni
Gen.tanayasyatanayayoḥtanayānām
Dat.tanayāyatanayābhyāmtanayebhyaḥ
Instr.tanayenatanayābhyāmtanayaiḥ
Acc.tanayamtanayetanayāni
Abl.tanayāttanayābhyāmtanayebhyaḥ
Loc.tanayetanayayoḥtanayeṣu
Voc.tanayatanayetanayāni



Monier-Williams Sanskrit-English Dictionary
---

 तनय [ tanaya ] [ tánaya ] m. f. n. propagating a family , belonging to one's own family ( often said of [ toká ] ) Lit. RV. Lit. AitBr. ii , 7

  [ tanaya ] m. a son Lit. Mn. iii , 16 ; viii , 275 Lit. MBh. (du. " son and daughter " , Lit. iii , 2565) Lit. Śak. Lit. Ragh. ii , 64

  = [ -bhavana ] Lit. VarBṛS.

  N. of a Vāsishṭha Lit. Hariv. 477 (v.l. [ anagha ] )

  pl. N. of a people Lit. MBh. vi , 371

  n. posterity , family , race , offspring , child ( " grandchild " , opposed to [ toká ] , " child " Lit. Nir. x , 7 ; xii , 6) Lit. RV. Lit. VarBṛS. (ifc. f ( [ ā ] ) . , Lit. ciii , 1 f.)

  [ tanayā ] f. (g. [ priyādi ] ) a daughter Lit. Mn. xi , 172 (v.l.) Lit. Nal. Lit. R.

  [ tanaya ] n. the plant [ cakra-tulyā ] Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,