Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सिद्धिज्ञान

सिद्धिज्ञान /siddhi-jñāna/ n. точное знание

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.siddhijñānamsiddhijñānesiddhijñānāni
Gen.siddhijñānasyasiddhijñānayoḥsiddhijñānānām
Dat.siddhijñānāyasiddhijñānābhyāmsiddhijñānebhyaḥ
Instr.siddhijñānenasiddhijñānābhyāmsiddhijñānaiḥ
Acc.siddhijñānamsiddhijñānesiddhijñānāni
Abl.siddhijñānātsiddhijñānābhyāmsiddhijñānebhyaḥ
Loc.siddhijñānesiddhijñānayoḥsiddhijñāneṣu
Voc.siddhijñānasiddhijñānesiddhijñānāni



Monier-Williams Sanskrit-English Dictionary

---

  सिद्धिज्ञान [ siddhijñāna ] [ siddhi-jñāna ] n. knowledge of what is established , certain knowledge Lit. Sarvad.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,