Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

समस्तधातर्

समस्तधातर् /samasta-dhātar/ m. nom. pr. Хранитель всего — эпитет Вишну; см. विष्णु 1)

существительное, м.р.

sg.du.pl.
Nom.samastadhātāsamastadhātārausamastadhātāraḥ
Gen.samastadhātuḥsamastadhātroḥsamastadhātṝṇām
Dat.samastadhātresamastadhātṛbhyāmsamastadhātṛbhyaḥ
Instr.samastadhātrāsamastadhātṛbhyāmsamastadhātṛbhiḥ
Acc.samastadhātāramsamastadhātārausamastadhātṝn
Abl.samastadhātuḥsamastadhātṛbhyāmsamastadhātṛbhyaḥ
Loc.samastadhātarisamastadhātroḥsamastadhātṛṣu
Voc.samastadhātaḥsamastadhātārausamastadhātāraḥ



Monier-Williams Sanskrit-English Dictionary

  समस्तधातृ [ samastadhātṛ ] [ sam-asta--dhātṛ m. the bearer or supporter of all (applied to Vishṇu) Lit. VP.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,