Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आम्र

आम्र /āmra/
1. m. манговое дерево
2. n. (плод) манго

существительное, м.р.

sg.du.pl.
Nom.āmraḥāmrauāmrāḥ
Gen.āmrasyaāmrayoḥāmrāṇām
Dat.āmrāyaāmrābhyāmāmrebhyaḥ
Instr.āmreṇaāmrābhyāmāmraiḥ
Acc.āmramāmrauāmrān
Abl.āmrātāmrābhyāmāmrebhyaḥ
Loc.āmreāmrayoḥāmreṣu
Voc.āmraāmrauāmrāḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.āmramāmreāmrāṇi
Gen.āmrasyaāmrayoḥāmrāṇām
Dat.āmrāyaāmrābhyāmāmrebhyaḥ
Instr.āmreṇaāmrābhyāmāmraiḥ
Acc.āmramāmreāmrāṇi
Abl.āmrātāmrābhyāmāmrebhyaḥ
Loc.āmreāmrayoḥāmreṣu
Voc.āmraāmreāmrāṇi



Monier-Williams Sanskrit-English Dictionary

आम्र [ āmra ] [ āmra m. the mango tree , Mangifera Indica Lit. MBh. Lit. R. Lit. Śak.

[ āmra n. the fruit of the mango tree Lit. Suśr. Lit. ŚBr.

a particular weight.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,