Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तोयधर

तोयधर /toya-dhara/ содержащий воду

Adj., m./n./f.

m.sg.du.pl.
Nom.toyadharaḥtoyadharautoyadharāḥ
Gen.toyadharasyatoyadharayoḥtoyadharāṇām
Dat.toyadharāyatoyadharābhyāmtoyadharebhyaḥ
Instr.toyadhareṇatoyadharābhyāmtoyadharaiḥ
Acc.toyadharamtoyadharautoyadharān
Abl.toyadharāttoyadharābhyāmtoyadharebhyaḥ
Loc.toyadharetoyadharayoḥtoyadhareṣu
Voc.toyadharatoyadharautoyadharāḥ


f.sg.du.pl.
Nom.toyadharātoyadharetoyadharāḥ
Gen.toyadharāyāḥtoyadharayoḥtoyadharāṇām
Dat.toyadharāyaitoyadharābhyāmtoyadharābhyaḥ
Instr.toyadharayātoyadharābhyāmtoyadharābhiḥ
Acc.toyadharāmtoyadharetoyadharāḥ
Abl.toyadharāyāḥtoyadharābhyāmtoyadharābhyaḥ
Loc.toyadharāyāmtoyadharayoḥtoyadharāsu
Voc.toyadharetoyadharetoyadharāḥ


n.sg.du.pl.
Nom.toyadharamtoyadharetoyadharāṇi
Gen.toyadharasyatoyadharayoḥtoyadharāṇām
Dat.toyadharāyatoyadharābhyāmtoyadharebhyaḥ
Instr.toyadhareṇatoyadharābhyāmtoyadharaiḥ
Acc.toyadharamtoyadharetoyadharāṇi
Abl.toyadharāttoyadharābhyāmtoyadharebhyaḥ
Loc.toyadharetoyadharayoḥtoyadhareṣu
Voc.toyadharatoyadharetoyadharāṇi





Monier-Williams Sanskrit-English Dictionary
---

  तोयधर [ toyadhara ] [ tóya-dhara ] m. f. n. containing water Lit. R. ii

   [ toyadhara ] m. a rain-cloud Lit. L.

   Cyperus rotundus Lit. L.

   Marsilea quadrifolia Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,