Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुभ्रू

सुभ्रू /su-bhrū/
1. f. красивые брови
2. bah. прекраснобровая

sg.du.pl.
Nom.subhrūḥsubhruvausubhruvaḥ
Gen.subhruvāḥ, subhruvaḥsubhruvoḥsubhrūṇām, subhruvām
Dat.subhruvai, subhruvesubhrūbhyāmsubhrūbhyaḥ
Instr.subhruvāsubhrūbhyāmsubhrūbhiḥ
Acc.subhruvamsubhruvausubhruvaḥ
Abl.subhruvāḥ, subhruvaḥsubhrūbhyāmsubhrūbhyaḥ
Loc.subhruvi, subhruvāmsubhruvoḥsubhrūṣu
Voc.subhrūḥ, subhrusubhruvausubhruvaḥ


Adj., m./n./f.

m.sg.du.pl.
Nom.subhrūḥsubhrvāsubhrvaḥ
Gen.subhrvaḥsubhrvoḥsubhrūṇām
Dat.subhrvesubhrūbhyāmsubhrūbhyaḥ
Instr.subhrvāsubhrūbhyāmsubhrūbhiḥ
Acc.subhrvamsubhrvāsubhrvaḥ
Abl.subhrvaḥsubhrūbhyāmsubhrūbhyaḥ
Loc.subhrvisubhrvoḥsubhrūṣu
Voc.subhrusubhrvāsubhrvaḥ


f.sg.du.pl.
Nom.subhrū_āsubhrū_esubhrū_āḥ
Gen.subhrū_āyāḥsubhrū_ayoḥsubhrū_ānām
Dat.subhrū_āyaisubhrū_ābhyāmsubhrū_ābhyaḥ
Instr.subhrū_ayāsubhrū_ābhyāmsubhrū_ābhiḥ
Acc.subhrū_āmsubhrū_esubhrū_āḥ
Abl.subhrū_āyāḥsubhrū_ābhyāmsubhrū_ābhyaḥ
Loc.subhrū_āyāmsubhrū_ayoḥsubhrū_āsu
Voc.subhrū_esubhrū_esubhrū_āḥ


n.sg.du.pl.
Nom.subhrusubhruṇīsubhrūṇi
Gen.subhruṇaḥsubhruṇoḥsubhrūṇām
Dat.subhruṇesubhrubhyāmsubhrubhyaḥ
Instr.subhruṇāsubhrubhyāmsubhrubhiḥ
Acc.subhrusubhruṇīsubhrūṇi
Abl.subhruṇaḥsubhrubhyāmsubhrubhyaḥ
Loc.subhruṇisubhruṇoḥsubhruṣu
Voc.subhrusubhruṇīsubhrūṇi





Monier-Williams Sanskrit-English Dictionary
---

  सुभ्रू [ subhrū ] [ su-bhrū ] f. a beautiful brow Lit. Amar. Lit. BhP.

   [ subhrū ] m. f. n. (nom. sg. mf. [ -bhrūs ] acc. mf. [ -bhruvam ] f. also [ -bhrūm ] ; instr. f. [ -bhruvā ] ; dat. [ -bhruve ] or [ °vai ] ; abl. [ -bhruvas ] or [ °vās ] ; gen. pl. [ -bhrūvām ] or [ -bhrūṇām ] ; voc. sg. [ -bhrūs ] or generally [ -bhru ] , of. Lit. Vām. v , 2 , 50) lovely-browed Lit. MBh. Lit. Kāv.

   f. ( [ ūs ] ) a (lovely browed) maiden Lit. ib.

   N. of one of the Mātṛis attending on Skanda Lit. MBh.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,