Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

महामनुष्य

महामनुष्य /mahā-manuṣya/ m. благородный человек

существительное, м.р.

sg.du.pl.
Nom.mahāmanuṣyaḥmahāmanuṣyaumahāmanuṣyāḥ
Gen.mahāmanuṣyasyamahāmanuṣyayoḥmahāmanuṣyāṇām
Dat.mahāmanuṣyāyamahāmanuṣyābhyāmmahāmanuṣyebhyaḥ
Instr.mahāmanuṣyeṇamahāmanuṣyābhyāmmahāmanuṣyaiḥ
Acc.mahāmanuṣyammahāmanuṣyaumahāmanuṣyān
Abl.mahāmanuṣyātmahāmanuṣyābhyāmmahāmanuṣyebhyaḥ
Loc.mahāmanuṣyemahāmanuṣyayoḥmahāmanuṣyeṣu
Voc.mahāmanuṣyamahāmanuṣyaumahāmanuṣyāḥ



Monier-Williams Sanskrit-English Dictionary

---

  महामनुष्य [ mahāmanuṣya ] [ mahā́-manuṣya ] m. a man of high rank Lit. Kathās.

   N. of a poet Lit. Cat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,