Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वसुधाधिप

वसुधाधिप /vasudhādhipa/ (/vasudhā + adhi-pa/) m. владыка земли, царь

существительное, м.р.

sg.du.pl.
Nom.vasudhādhipaḥvasudhādhipauvasudhādhipāḥ
Gen.vasudhādhipasyavasudhādhipayoḥvasudhādhipānām
Dat.vasudhādhipāyavasudhādhipābhyāmvasudhādhipebhyaḥ
Instr.vasudhādhipenavasudhādhipābhyāmvasudhādhipaiḥ
Acc.vasudhādhipamvasudhādhipauvasudhādhipān
Abl.vasudhādhipātvasudhādhipābhyāmvasudhādhipebhyaḥ
Loc.vasudhādhipevasudhādhipayoḥvasudhādhipeṣu
Voc.vasudhādhipavasudhādhipauvasudhādhipāḥ



Monier-Williams Sanskrit-English Dictionary

---

   वसुधाधिप [ vasudhādhipa ] [ vásu-dhā́dhipa ] m. ( [ -dhādhipa ] Lit. MBh. Lit. Kāv. ) lord of the earth , a king

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,