Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संभ्रान्ति

संभ्रान्ति /saṁbhrānti/ f. см. संभ्रम 1), 2)

sg.du.pl.
Nom.sambhrāntiḥsambhrāntīsambhrāntayaḥ
Gen.sambhrāntyāḥ, sambhrānteḥsambhrāntyoḥsambhrāntīnām
Dat.sambhrāntyai, sambhrāntayesambhrāntibhyāmsambhrāntibhyaḥ
Instr.sambhrāntyāsambhrāntibhyāmsambhrāntibhiḥ
Acc.sambhrāntimsambhrāntīsambhrāntīḥ
Abl.sambhrāntyāḥ, sambhrānteḥsambhrāntibhyāmsambhrāntibhyaḥ
Loc.sambhrāntyām, sambhrāntausambhrāntyoḥsambhrāntiṣu
Voc.sambhrāntesambhrāntīsambhrāntayaḥ



Monier-Williams Sanskrit-English Dictionary

---

  सम्भ्रान्ति [ sambhrānti ] [ sam-bhrānti ] f. agitation , bewilderment Lit. Sāh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,