Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भागिनेयक

भागिनेयक /bhāgineyaka/ m. см. भागिनेय

существительное, м.р.

sg.du.pl.
Nom.bhāgineyakaḥbhāgineyakaubhāgineyakāḥ
Gen.bhāgineyakasyabhāgineyakayoḥbhāgineyakānām
Dat.bhāgineyakāyabhāgineyakābhyāmbhāgineyakebhyaḥ
Instr.bhāgineyakenabhāgineyakābhyāmbhāgineyakaiḥ
Acc.bhāgineyakambhāgineyakaubhāgineyakān
Abl.bhāgineyakātbhāgineyakābhyāmbhāgineyakebhyaḥ
Loc.bhāgineyakebhāgineyakayoḥbhāgineyakeṣu
Voc.bhāgineyakabhāgineyakaubhāgineyakāḥ



Monier-Williams Sanskrit-English Dictionary

---

 भागिनेयक [ bhāgineyaka ] [ bhāgineyaka ] m. ( fr. [ bhaginī ] ) a sister's son Lit. PārGṛ. Lit. MBh. Lit. Kāv. (also in friendly address to any younger person Lit. DivyA7v.)

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,