Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निराकृति

निराकृति II /nirākṛti/
1.
1) мешающий, препятствующий
2) разрушающий, уничтожающий
2. f.
1) задержка
2) затруднение; препятствие
3) забывание

Adj., m./n./f.

m.sg.du.pl.
Nom.nirākṛtiḥnirākṛtīnirākṛtayaḥ
Gen.nirākṛteḥnirākṛtyoḥnirākṛtīnām
Dat.nirākṛtayenirākṛtibhyāmnirākṛtibhyaḥ
Instr.nirākṛtinānirākṛtibhyāmnirākṛtibhiḥ
Acc.nirākṛtimnirākṛtīnirākṛtīn
Abl.nirākṛteḥnirākṛtibhyāmnirākṛtibhyaḥ
Loc.nirākṛtaunirākṛtyoḥnirākṛtiṣu
Voc.nirākṛtenirākṛtīnirākṛtayaḥ


f.sg.du.pl.
Nom.nirākṛti_ānirākṛti_enirākṛti_āḥ
Gen.nirākṛti_āyāḥnirākṛti_ayoḥnirākṛti_ānām
Dat.nirākṛti_āyainirākṛti_ābhyāmnirākṛti_ābhyaḥ
Instr.nirākṛti_ayānirākṛti_ābhyāmnirākṛti_ābhiḥ
Acc.nirākṛti_āmnirākṛti_enirākṛti_āḥ
Abl.nirākṛti_āyāḥnirākṛti_ābhyāmnirākṛti_ābhyaḥ
Loc.nirākṛti_āyāmnirākṛti_ayoḥnirākṛti_āsu
Voc.nirākṛti_enirākṛti_enirākṛti_āḥ


n.sg.du.pl.
Nom.nirākṛtinirākṛtinīnirākṛtīni
Gen.nirākṛtinaḥnirākṛtinoḥnirākṛtīnām
Dat.nirākṛtinenirākṛtibhyāmnirākṛtibhyaḥ
Instr.nirākṛtinānirākṛtibhyāmnirākṛtibhiḥ
Acc.nirākṛtinirākṛtinīnirākṛtīni
Abl.nirākṛtinaḥnirākṛtibhyāmnirākṛtibhyaḥ
Loc.nirākṛtininirākṛtinoḥnirākṛtiṣu
Voc.nirākṛtinirākṛtinīnirākṛtīni




sg.du.pl.
Nom.nirākṛtiḥnirākṛtīnirākṛtayaḥ
Gen.nirākṛtyāḥ, nirākṛteḥnirākṛtyoḥnirākṛtīnām
Dat.nirākṛtyai, nirākṛtayenirākṛtibhyāmnirākṛtibhyaḥ
Instr.nirākṛtyānirākṛtibhyāmnirākṛtibhiḥ
Acc.nirākṛtimnirākṛtīnirākṛtīḥ
Abl.nirākṛtyāḥ, nirākṛteḥnirākṛtibhyāmnirākṛtibhyaḥ
Loc.nirākṛtyām, nirākṛtaunirākṛtyoḥnirākṛtiṣu
Voc.nirākṛtenirākṛtīnirākṛtayaḥ



Monier-Williams Sanskrit-English Dictionary
---

  निराकृति [ nirākṛti ] [ nir-ā-kṛti ] f. ( for 1. see p. 540 , col. 1) , obstruction , impediment , interruption Lit. Sāh.

   repudiation , rejection , contradiction , refutation Lit. L.

   forgetting (see [ sarva-n ] ) Lit. BhP.

   [ nirākṛti ] m. f. n. impeding , obstructing Lit. L.

   m. N. of a son of the first Manu Sāvarṇi Lit. Hariv. 2 .

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,