Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भोगवन्त्

भोगवन्त् II /bhogavant/ имеющий наслаждения

Adj., m./n./f.

m.sg.du.pl.
Nom.bhogavānbhogavantaubhogavantaḥ
Gen.bhogavataḥbhogavatoḥbhogavatām
Dat.bhogavatebhogavadbhyāmbhogavadbhyaḥ
Instr.bhogavatābhogavadbhyāmbhogavadbhiḥ
Acc.bhogavantambhogavantaubhogavataḥ
Abl.bhogavataḥbhogavadbhyāmbhogavadbhyaḥ
Loc.bhogavatibhogavatoḥbhogavatsu
Voc.bhogavanbhogavantaubhogavantaḥ


f.sg.du.pl.
Nom.bhogavatābhogavatebhogavatāḥ
Gen.bhogavatāyāḥbhogavatayoḥbhogavatānām
Dat.bhogavatāyaibhogavatābhyāmbhogavatābhyaḥ
Instr.bhogavatayābhogavatābhyāmbhogavatābhiḥ
Acc.bhogavatāmbhogavatebhogavatāḥ
Abl.bhogavatāyāḥbhogavatābhyāmbhogavatābhyaḥ
Loc.bhogavatāyāmbhogavatayoḥbhogavatāsu
Voc.bhogavatebhogavatebhogavatāḥ


n.sg.du.pl.
Nom.bhogavatbhogavantī, bhogavatībhogavanti
Gen.bhogavataḥbhogavatoḥbhogavatām
Dat.bhogavatebhogavadbhyāmbhogavadbhyaḥ
Instr.bhogavatābhogavadbhyāmbhogavadbhiḥ
Acc.bhogavatbhogavantī, bhogavatībhogavanti
Abl.bhogavataḥbhogavadbhyāmbhogavadbhyaḥ
Loc.bhogavatibhogavatoḥbhogavatsu
Voc.bhogavatbhogavantī, bhogavatībhogavanti





Monier-Williams Sanskrit-English Dictionary

  भोगवत् [ bhogavat ] [ bhoga-vat ] m. f. n. ( for 1. see col.2furnished with enjoyments , having or offering enjoyments , delightful , happy , prosperous Lit. MBh. Lit. Hariv. Lit. BhP.

   [ bhogavat m. dancing , mimics Lit. L.

   N. of Satya-bhāmā's residence Lit. Hariv.

   [ bhogavatī f. the night of the 2nd lunar day Lit. Sūryapr.

   [ bhogavat m. N. of Ujjayinī in the Dvāpara age Lit. Kathās.

   of a town Lit. Vet.

   of a Dik-kanyā Lit. Pārśvan.

   of wk.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,