Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पाटलिपुत्र

पाटलिपुत्र /pāṭali-putra/
1. n. назв. столицы древней Магадхи, к-рая находилась недалеко от современной Патны
2. m. pl. наев, жителей вышеназв. столицы

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.pāṭaliputrampāṭaliputrepāṭaliputrāṇi
Gen.pāṭaliputrasyapāṭaliputrayoḥpāṭaliputrāṇām
Dat.pāṭaliputrāyapāṭaliputrābhyāmpāṭaliputrebhyaḥ
Instr.pāṭaliputreṇapāṭaliputrābhyāmpāṭaliputraiḥ
Acc.pāṭaliputrampāṭaliputrepāṭaliputrāṇi
Abl.pāṭaliputrātpāṭaliputrābhyāmpāṭaliputrebhyaḥ
Loc.pāṭaliputrepāṭaliputrayoḥpāṭaliputreṣu
Voc.pāṭaliputrapāṭaliputrepāṭaliputrāṇi


существительное, м.р.

sg.du.pl.
Nom.pāṭaliputraḥpāṭaliputraupāṭaliputrāḥ
Gen.pāṭaliputrasyapāṭaliputrayoḥpāṭaliputrāṇām
Dat.pāṭaliputrāyapāṭaliputrābhyāmpāṭaliputrebhyaḥ
Instr.pāṭaliputreṇapāṭaliputrābhyāmpāṭaliputraiḥ
Acc.pāṭaliputrampāṭaliputraupāṭaliputrān
Abl.pāṭaliputrātpāṭaliputrābhyāmpāṭaliputrebhyaḥ
Loc.pāṭaliputrepāṭaliputrayoḥpāṭaliputreṣu
Voc.pāṭaliputrapāṭaliputraupāṭaliputrāḥ



Monier-Williams Sanskrit-English Dictionary
---

  पाटलिपुत्र [ pāṭaliputra ] [ pāṭali-putra ] n. N. of the capital of Magadha near the confluence of the Śoṇa and the Ganges (supposed to be the ancient Palibothra and the modern Patnā) Lit. Pat. Lit. Kap. Lit. Kathās. (esp. iii , 78)

   [ pāṭaliputra ] m. pl. the inhabitants of this city Lit. Pāṇ. 2-3 , 42 Lit. Kāś.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,