Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संपृक्त

संपृक्त /saṁpṛkta/ (pp. от संपर्च् )
1) смешанный
2) связанный с (Instr. )
3) наполненный чем-л. (Instr. )

Adj., m./n./f.

m.sg.du.pl.
Nom.sampṛktaḥsampṛktausampṛktāḥ
Gen.sampṛktasyasampṛktayoḥsampṛktānām
Dat.sampṛktāyasampṛktābhyāmsampṛktebhyaḥ
Instr.sampṛktenasampṛktābhyāmsampṛktaiḥ
Acc.sampṛktamsampṛktausampṛktān
Abl.sampṛktātsampṛktābhyāmsampṛktebhyaḥ
Loc.sampṛktesampṛktayoḥsampṛkteṣu
Voc.sampṛktasampṛktausampṛktāḥ


f.sg.du.pl.
Nom.sampṛktāsampṛktesampṛktāḥ
Gen.sampṛktāyāḥsampṛktayoḥsampṛktānām
Dat.sampṛktāyaisampṛktābhyāmsampṛktābhyaḥ
Instr.sampṛktayāsampṛktābhyāmsampṛktābhiḥ
Acc.sampṛktāmsampṛktesampṛktāḥ
Abl.sampṛktāyāḥsampṛktābhyāmsampṛktābhyaḥ
Loc.sampṛktāyāmsampṛktayoḥsampṛktāsu
Voc.sampṛktesampṛktesampṛktāḥ


n.sg.du.pl.
Nom.sampṛktamsampṛktesampṛktāni
Gen.sampṛktasyasampṛktayoḥsampṛktānām
Dat.sampṛktāyasampṛktābhyāmsampṛktebhyaḥ
Instr.sampṛktenasampṛktābhyāmsampṛktaiḥ
Acc.sampṛktamsampṛktesampṛktāni
Abl.sampṛktātsampṛktābhyāmsampṛktebhyaḥ
Loc.sampṛktesampṛktayoḥsampṛkteṣu
Voc.sampṛktasampṛktesampṛktāni





Monier-Williams Sanskrit-English Dictionary

---

 सम्पृक्त [ sampṛkta ] [ sám-pṛkta ] m. f. n. mixed together , blended , combined , connected , come into contact with (instr. loc. , or comp.) Lit. MBh. Lit. Kāv.

  filled with Lit. TBr.

  interspersed , inlaid Lit. W.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,