Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुप्रसन्न

सुप्रसन्न /su-prasanna/
1) очень чистый, прозрачный
2) открытый, ясный (напр. взгляд)

Adj., m./n./f.

m.sg.du.pl.
Nom.suprasannaḥsuprasannausuprasannāḥ
Gen.suprasannasyasuprasannayoḥsuprasannānām
Dat.suprasannāyasuprasannābhyāmsuprasannebhyaḥ
Instr.suprasannenasuprasannābhyāmsuprasannaiḥ
Acc.suprasannamsuprasannausuprasannān
Abl.suprasannātsuprasannābhyāmsuprasannebhyaḥ
Loc.suprasannesuprasannayoḥsuprasanneṣu
Voc.suprasannasuprasannausuprasannāḥ


f.sg.du.pl.
Nom.suprasannāsuprasannesuprasannāḥ
Gen.suprasannāyāḥsuprasannayoḥsuprasannānām
Dat.suprasannāyaisuprasannābhyāmsuprasannābhyaḥ
Instr.suprasannayāsuprasannābhyāmsuprasannābhiḥ
Acc.suprasannāmsuprasannesuprasannāḥ
Abl.suprasannāyāḥsuprasannābhyāmsuprasannābhyaḥ
Loc.suprasannāyāmsuprasannayoḥsuprasannāsu
Voc.suprasannesuprasannesuprasannāḥ


n.sg.du.pl.
Nom.suprasannamsuprasannesuprasannāni
Gen.suprasannasyasuprasannayoḥsuprasannānām
Dat.suprasannāyasuprasannābhyāmsuprasannebhyaḥ
Instr.suprasannenasuprasannābhyāmsuprasannaiḥ
Acc.suprasannamsuprasannesuprasannāni
Abl.suprasannātsuprasannābhyāmsuprasannebhyaḥ
Loc.suprasannesuprasannayoḥsuprasanneṣu
Voc.suprasannasuprasannesuprasannāni





Monier-Williams Sanskrit-English Dictionary

---

  सुप्रसन्न [ suprasanna ] [ su-prasanna ] m. f. n. very clear (as water) Lit. ib. Lit. R.

   very bright or serene (as the face or mind) Lit. Pañcat. Lit. Hit.

   very gracious or favourable Lit. MārkP.

   [ suprasanna ] m. N. of Kubera Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,