Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अलक्ष्य

अलक्ष्य /alakṣya/ невидимый; неприметный

Adj., m./n./f.

m.sg.du.pl.
Nom.alakṣyaḥalakṣyaualakṣyāḥ
Gen.alakṣyasyaalakṣyayoḥalakṣyāṇām
Dat.alakṣyāyaalakṣyābhyāmalakṣyebhyaḥ
Instr.alakṣyeṇaalakṣyābhyāmalakṣyaiḥ
Acc.alakṣyamalakṣyaualakṣyān
Abl.alakṣyātalakṣyābhyāmalakṣyebhyaḥ
Loc.alakṣyealakṣyayoḥalakṣyeṣu
Voc.alakṣyaalakṣyaualakṣyāḥ


f.sg.du.pl.
Nom.alakṣyāalakṣyealakṣyāḥ
Gen.alakṣyāyāḥalakṣyayoḥalakṣyāṇām
Dat.alakṣyāyaialakṣyābhyāmalakṣyābhyaḥ
Instr.alakṣyayāalakṣyābhyāmalakṣyābhiḥ
Acc.alakṣyāmalakṣyealakṣyāḥ
Abl.alakṣyāyāḥalakṣyābhyāmalakṣyābhyaḥ
Loc.alakṣyāyāmalakṣyayoḥalakṣyāsu
Voc.alakṣyealakṣyealakṣyāḥ


n.sg.du.pl.
Nom.alakṣyamalakṣyealakṣyāṇi
Gen.alakṣyasyaalakṣyayoḥalakṣyāṇām
Dat.alakṣyāyaalakṣyābhyāmalakṣyebhyaḥ
Instr.alakṣyeṇaalakṣyābhyāmalakṣyaiḥ
Acc.alakṣyamalakṣyealakṣyāṇi
Abl.alakṣyātalakṣyābhyāmalakṣyebhyaḥ
Loc.alakṣyealakṣyayoḥalakṣyeṣu
Voc.alakṣyaalakṣyealakṣyāṇi





Monier-Williams Sanskrit-English Dictionary

 अलक्ष्य [ alakṣya ] [ a-lakṣya ] m. f. n. invisible , unobserved Lit. MBh. , unmarked , not indicated Lit. Sāh.

  having no particular marks , insignificant in appearance (see [ -janma-tā below)

  [ alakṣya m. N. of a Mantra spoken to exorcise a weapon Lit. R. i , 30 , 5.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,