Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संग्रहण

संग्रहण /saṅgrahaṇa/
1. получающий, добывающий
2. n.
1) см. संग्रह 1),
2) ;
2) руководство
3) расположение (к себе)
4) прелюбодеяние

Adj., m./n./f.

m.sg.du.pl.
Nom.saṅgrahaṇaḥsaṅgrahaṇausaṅgrahaṇāḥ
Gen.saṅgrahaṇasyasaṅgrahaṇayoḥsaṅgrahaṇānām
Dat.saṅgrahaṇāyasaṅgrahaṇābhyāmsaṅgrahaṇebhyaḥ
Instr.saṅgrahaṇenasaṅgrahaṇābhyāmsaṅgrahaṇaiḥ
Acc.saṅgrahaṇamsaṅgrahaṇausaṅgrahaṇān
Abl.saṅgrahaṇātsaṅgrahaṇābhyāmsaṅgrahaṇebhyaḥ
Loc.saṅgrahaṇesaṅgrahaṇayoḥsaṅgrahaṇeṣu
Voc.saṅgrahaṇasaṅgrahaṇausaṅgrahaṇāḥ


f.sg.du.pl.
Nom.saṅgrahaṇīsaṅgrahaṇyausaṅgrahaṇyaḥ
Gen.saṅgrahaṇyāḥsaṅgrahaṇyoḥsaṅgrahaṇīnām
Dat.saṅgrahaṇyaisaṅgrahaṇībhyāmsaṅgrahaṇībhyaḥ
Instr.saṅgrahaṇyāsaṅgrahaṇībhyāmsaṅgrahaṇībhiḥ
Acc.saṅgrahaṇīmsaṅgrahaṇyausaṅgrahaṇīḥ
Abl.saṅgrahaṇyāḥsaṅgrahaṇībhyāmsaṅgrahaṇībhyaḥ
Loc.saṅgrahaṇyāmsaṅgrahaṇyoḥsaṅgrahaṇīṣu
Voc.saṅgrahaṇisaṅgrahaṇyausaṅgrahaṇyaḥ


n.sg.du.pl.
Nom.saṅgrahaṇamsaṅgrahaṇesaṅgrahaṇāni
Gen.saṅgrahaṇasyasaṅgrahaṇayoḥsaṅgrahaṇānām
Dat.saṅgrahaṇāyasaṅgrahaṇābhyāmsaṅgrahaṇebhyaḥ
Instr.saṅgrahaṇenasaṅgrahaṇābhyāmsaṅgrahaṇaiḥ
Acc.saṅgrahaṇamsaṅgrahaṇesaṅgrahaṇāni
Abl.saṅgrahaṇātsaṅgrahaṇābhyāmsaṅgrahaṇebhyaḥ
Loc.saṅgrahaṇesaṅgrahaṇayoḥsaṅgrahaṇeṣu
Voc.saṅgrahaṇasaṅgrahaṇesaṅgrahaṇāni





Monier-Williams Sanskrit-English Dictionary
---

 संग्रहण [ saṃgrahaṇa ] [ saṃ-gráhaṇa ] m. f. n. grasping , seizing , taking Lit. AV. Lit. Gobh.

  [ saṃgrahaṇī ] f. = [ saṃgraha-grahaṇī ] Lit. Bhpr.

  [ saṃgrahaṇa ] n. the act of grasping or taking (see [ pāṇi-s ] )

  receiving , obtaining , acquisition Lit. R.

  gathering , compiling , accumulating Lit. Kāv. Lit. Kathās.

  encasing , inlaying (of a jewel) Lit. Pañcat.

  complete enumeration Lit. L.

  stopping , restraining , suppressing Lit. Suśr. Lit. Vāgbh.

  attraction , winning over , propitiation Lit. TS. Lit. MBh.

  sexual intercourse with (comp.) , adultery Lit. Mn. Lit. Yājñ. Lit. VarBṛS.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,