Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

खार्वा

खार्वा /khārvā/ f. второй или третий период существования мира; см. युग

sg.du.pl.
Nom.khārvākhārvekhārvāḥ
Gen.khārvāyāḥkhārvayoḥkhārvāṇām
Dat.khārvāyaikhārvābhyāmkhārvābhyaḥ
Instr.khārvayākhārvābhyāmkhārvābhiḥ
Acc.khārvāmkhārvekhārvāḥ
Abl.khārvāyāḥkhārvābhyāmkhārvābhyaḥ
Loc.khārvāyāmkhārvayoḥkhārvāsu
Voc.khārvekhārvekhārvāḥ



Monier-Williams Sanskrit-English Dictionary
---

खार्वा [ khārvā ] [ khārvā f. ( fr. [ kharva ] ) , the second ( " third " Lit. NBD.)Yuga of the world.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,