Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अशनाया

अशनाया /aśanāyā/ f. голод

sg.du.pl.
Nom.aśanāyāaśanāyeaśanāyāḥ
Gen.aśanāyāyāḥaśanāyayoḥaśanāyānām
Dat.aśanāyāyaiaśanāyābhyāmaśanāyābhyaḥ
Instr.aśanāyayāaśanāyābhyāmaśanāyābhiḥ
Acc.aśanāyāmaśanāyeaśanāyāḥ
Abl.aśanāyāyāḥaśanāyābhyāmaśanāyābhyaḥ
Loc.aśanāyāyāmaśanāyayoḥaśanāyāsu
Voc.aśanāyeaśanāyeaśanāyāḥ



Monier-Williams Sanskrit-English Dictionary

 अशनाया [ aśanāyā ] [ aśanāyā́ [ aśanāyā́ ] or [ aśanā́yā ] f. desire of eating or consuming , hunger Lit. ŚBr. Lit. AitBr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,