Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कौष्ठ

कौष्ठ /kauṣṭha/ находящийся в кладовой

Adj., m./n./f.

m.sg.du.pl.
Nom.kauṣṭhaḥkauṣṭhaukauṣṭhāḥ
Gen.kauṣṭhasyakauṣṭhayoḥkauṣṭhānām
Dat.kauṣṭhāyakauṣṭhābhyāmkauṣṭhebhyaḥ
Instr.kauṣṭhenakauṣṭhābhyāmkauṣṭhaiḥ
Acc.kauṣṭhamkauṣṭhaukauṣṭhān
Abl.kauṣṭhātkauṣṭhābhyāmkauṣṭhebhyaḥ
Loc.kauṣṭhekauṣṭhayoḥkauṣṭheṣu
Voc.kauṣṭhakauṣṭhaukauṣṭhāḥ


f.sg.du.pl.
Nom.kauṣṭhākauṣṭhekauṣṭhāḥ
Gen.kauṣṭhāyāḥkauṣṭhayoḥkauṣṭhānām
Dat.kauṣṭhāyaikauṣṭhābhyāmkauṣṭhābhyaḥ
Instr.kauṣṭhayākauṣṭhābhyāmkauṣṭhābhiḥ
Acc.kauṣṭhāmkauṣṭhekauṣṭhāḥ
Abl.kauṣṭhāyāḥkauṣṭhābhyāmkauṣṭhābhyaḥ
Loc.kauṣṭhāyāmkauṣṭhayoḥkauṣṭhāsu
Voc.kauṣṭhekauṣṭhekauṣṭhāḥ


n.sg.du.pl.
Nom.kauṣṭhamkauṣṭhekauṣṭhāni
Gen.kauṣṭhasyakauṣṭhayoḥkauṣṭhānām
Dat.kauṣṭhāyakauṣṭhābhyāmkauṣṭhebhyaḥ
Instr.kauṣṭhenakauṣṭhābhyāmkauṣṭhaiḥ
Acc.kauṣṭhamkauṣṭhekauṣṭhāni
Abl.kauṣṭhātkauṣṭhābhyāmkauṣṭhebhyaḥ
Loc.kauṣṭhekauṣṭhayoḥkauṣṭheṣu
Voc.kauṣṭhakauṣṭhekauṣṭhāni





Monier-Williams Sanskrit-English Dictionary
---

कौष्ठ [ kauṣṭha ] [ kauṣṭhá m. f. n. ( fr. [ koṣṭha ] ) , being in the stomach or abdomen Lit. Sarvad.

being in a storeroom Lit. ŚBr. i , 1 , 2 , 7.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,