Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मध्यस्थित

मध्यस्थित /madhya-sthita/ см. मध्यस्थ 1), 3)

Adj., m./n./f.

m.sg.du.pl.
Nom.madhyasthitaḥmadhyasthitaumadhyasthitāḥ
Gen.madhyasthitasyamadhyasthitayoḥmadhyasthitānām
Dat.madhyasthitāyamadhyasthitābhyāmmadhyasthitebhyaḥ
Instr.madhyasthitenamadhyasthitābhyāmmadhyasthitaiḥ
Acc.madhyasthitammadhyasthitaumadhyasthitān
Abl.madhyasthitātmadhyasthitābhyāmmadhyasthitebhyaḥ
Loc.madhyasthitemadhyasthitayoḥmadhyasthiteṣu
Voc.madhyasthitamadhyasthitaumadhyasthitāḥ


f.sg.du.pl.
Nom.madhyasthitāmadhyasthitemadhyasthitāḥ
Gen.madhyasthitāyāḥmadhyasthitayoḥmadhyasthitānām
Dat.madhyasthitāyaimadhyasthitābhyāmmadhyasthitābhyaḥ
Instr.madhyasthitayāmadhyasthitābhyāmmadhyasthitābhiḥ
Acc.madhyasthitāmmadhyasthitemadhyasthitāḥ
Abl.madhyasthitāyāḥmadhyasthitābhyāmmadhyasthitābhyaḥ
Loc.madhyasthitāyāmmadhyasthitayoḥmadhyasthitāsu
Voc.madhyasthitemadhyasthitemadhyasthitāḥ


n.sg.du.pl.
Nom.madhyasthitammadhyasthitemadhyasthitāni
Gen.madhyasthitasyamadhyasthitayoḥmadhyasthitānām
Dat.madhyasthitāyamadhyasthitābhyāmmadhyasthitebhyaḥ
Instr.madhyasthitenamadhyasthitābhyāmmadhyasthitaiḥ
Acc.madhyasthitammadhyasthitemadhyasthitāni
Abl.madhyasthitātmadhyasthitābhyāmmadhyasthitebhyaḥ
Loc.madhyasthitemadhyasthitayoḥmadhyasthiteṣu
Voc.madhyasthitamadhyasthitemadhyasthitāni





Monier-Williams Sanskrit-English Dictionary

---

  मध्यस्थित [ madhyasthita ] [ mádhya-sthita ] m. f. n. being in the middle , being among or between (gen.) Lit. Kathās.

   [ madhyasthitā ] f. indifference Lit. MBh. ( cf. [ -stha-tā ] ) .

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,