Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विचेष्ट

विचेष्ट /viceṣṭa/ неподвижный

Adj., m./n./f.

m.sg.du.pl.
Nom.viceṣṭaḥviceṣṭauviceṣṭāḥ
Gen.viceṣṭasyaviceṣṭayoḥviceṣṭānām
Dat.viceṣṭāyaviceṣṭābhyāmviceṣṭebhyaḥ
Instr.viceṣṭenaviceṣṭābhyāmviceṣṭaiḥ
Acc.viceṣṭamviceṣṭauviceṣṭān
Abl.viceṣṭātviceṣṭābhyāmviceṣṭebhyaḥ
Loc.viceṣṭeviceṣṭayoḥviceṣṭeṣu
Voc.viceṣṭaviceṣṭauviceṣṭāḥ


f.sg.du.pl.
Nom.viceṣṭāviceṣṭeviceṣṭāḥ
Gen.viceṣṭāyāḥviceṣṭayoḥviceṣṭānām
Dat.viceṣṭāyaiviceṣṭābhyāmviceṣṭābhyaḥ
Instr.viceṣṭayāviceṣṭābhyāmviceṣṭābhiḥ
Acc.viceṣṭāmviceṣṭeviceṣṭāḥ
Abl.viceṣṭāyāḥviceṣṭābhyāmviceṣṭābhyaḥ
Loc.viceṣṭāyāmviceṣṭayoḥviceṣṭāsu
Voc.viceṣṭeviceṣṭeviceṣṭāḥ


n.sg.du.pl.
Nom.viceṣṭamviceṣṭeviceṣṭāni
Gen.viceṣṭasyaviceṣṭayoḥviceṣṭānām
Dat.viceṣṭāyaviceṣṭābhyāmviceṣṭebhyaḥ
Instr.viceṣṭenaviceṣṭābhyāmviceṣṭaiḥ
Acc.viceṣṭamviceṣṭeviceṣṭāni
Abl.viceṣṭātviceṣṭābhyāmviceṣṭebhyaḥ
Loc.viceṣṭeviceṣṭayoḥviceṣṭeṣu
Voc.viceṣṭaviceṣṭeviceṣṭāni





Monier-Williams Sanskrit-English Dictionary
---

  विचेष्ट [ viceṣṭa ] [ ví -ceṣṭa ] m. f. n. motionless Lit. R.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,