Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शठता

शठता /śaṭhatā/ f.
1) ложь
2) коварство

sg.du.pl.
Nom.śaṭhatāśaṭhateśaṭhatāḥ
Gen.śaṭhatāyāḥśaṭhatayoḥśaṭhatānām
Dat.śaṭhatāyaiśaṭhatābhyāmśaṭhatābhyaḥ
Instr.śaṭhatayāśaṭhatābhyāmśaṭhatābhiḥ
Acc.śaṭhatāmśaṭhateśaṭhatāḥ
Abl.śaṭhatāyāḥśaṭhatābhyāmśaṭhatābhyaḥ
Loc.śaṭhatāyāmśaṭhatayoḥśaṭhatāsu
Voc.śaṭhateśaṭhateśaṭhatāḥ



Monier-Williams Sanskrit-English Dictionary
---

  शठता [ śaṭhatā ] [ śaṭha-tā ] f. ( Lit. L.) roguery , depravity , malice , wickedness ( [ -tācaraṇa ] n. wicked or roguish conduct Lit. MW.)


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,