Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मिथ्याज्ञान

मिथ्याज्ञान /mithyā-jñāna/ n. неправильный взгляд, заблуждение

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.mithyājñānammithyājñānemithyājñānāni
Gen.mithyājñānasyamithyājñānayoḥmithyājñānānām
Dat.mithyājñānāyamithyājñānābhyāmmithyājñānebhyaḥ
Instr.mithyājñānenamithyājñānābhyāmmithyājñānaiḥ
Acc.mithyājñānammithyājñānemithyājñānāni
Abl.mithyājñānātmithyājñānābhyāmmithyājñānebhyaḥ
Loc.mithyājñānemithyājñānayoḥmithyājñāneṣu
Voc.mithyājñānamithyājñānemithyājñānāni



Monier-Williams Sanskrit-English Dictionary

---

  मिथ्याज्ञान [ mithyājñāna ] [ mithyā́-jñāna ] n. a false conception , error , mistake Lit. Yogas. Lit. Pañcat. ( cf. Lit. IW. 104)

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,