Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्थविर

स्थविर /sthavira/
1.
1) крепкий; сильный
2) полнокровный
3) старый
2. m.
1) старик
2) старый буддийский монах
3) назв. буддийской школы

Adj., m./n./f.

m.sg.du.pl.
Nom.sthaviraḥsthavirausthavirāḥ
Gen.sthavirasyasthavirayoḥsthavirāṇām
Dat.sthavirāyasthavirābhyāmsthavirebhyaḥ
Instr.sthavireṇasthavirābhyāmsthaviraiḥ
Acc.sthaviramsthavirausthavirān
Abl.sthavirātsthavirābhyāmsthavirebhyaḥ
Loc.sthaviresthavirayoḥsthavireṣu
Voc.sthavirasthavirausthavirāḥ


f.sg.du.pl.
Nom.sthavirāsthaviresthavirāḥ
Gen.sthavirāyāḥsthavirayoḥsthavirāṇām
Dat.sthavirāyaisthavirābhyāmsthavirābhyaḥ
Instr.sthavirayāsthavirābhyāmsthavirābhiḥ
Acc.sthavirāmsthaviresthavirāḥ
Abl.sthavirāyāḥsthavirābhyāmsthavirābhyaḥ
Loc.sthavirāyāmsthavirayoḥsthavirāsu
Voc.sthaviresthaviresthavirāḥ


n.sg.du.pl.
Nom.sthaviramsthaviresthavirāṇi
Gen.sthavirasyasthavirayoḥsthavirāṇām
Dat.sthavirāyasthavirābhyāmsthavirebhyaḥ
Instr.sthavireṇasthavirābhyāmsthaviraiḥ
Acc.sthaviramsthaviresthavirāṇi
Abl.sthavirātsthavirābhyāmsthavirebhyaḥ
Loc.sthaviresthavirayoḥsthavireṣu
Voc.sthavirasthaviresthavirāṇi




существительное, м.р.

sg.du.pl.
Nom.sthaviraḥsthavirausthavirāḥ
Gen.sthavirasyasthavirayoḥsthavirāṇām
Dat.sthavirāyasthavirābhyāmsthavirebhyaḥ
Instr.sthavireṇasthavirābhyāmsthaviraiḥ
Acc.sthaviramsthavirausthavirān
Abl.sthavirātsthavirābhyāmsthavirebhyaḥ
Loc.sthaviresthavirayoḥsthavireṣu
Voc.sthavirasthavirausthavirāḥ



Monier-Williams Sanskrit-English Dictionary
---

 स्थविर [ sthavira ] [ sthávira ] m. f. n. ( cf. [ sthāvara ] , p.1264) broad , thick , compact , solid , strong , powerful Lit. RV. Lit. AV. Lit. Br. Lit. MBh. Lit. Hariv.

  old , ancient , venerable ( [ °re kāle ] or [ bhāve ] , " in old age " ) Lit. Br.

  [ sthavira ] m. an old man Lit. W.

  (with Buddhists) an " Elder " (N. of the oldest and most venerable Bhikshus) Lit. MWB. 184 ; 255

  N. of Brahmā Lit. L.

  (pl.) N. of a school ( also [ ārya-sth ] ) Lit. Buddh.

  [ sthavirā ] f. an old woman Lit. MW.

  [ sthavira ] m. a kind of plant Lit. L.

  n. benzoin Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,