Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रतिनव

प्रतिनव /pratinava/
1) новый
2) молодой
3) свежий

Adj., m./n./f.

m.sg.du.pl.
Nom.pratinavaḥpratinavaupratinavāḥ
Gen.pratinavasyapratinavayoḥpratinavānām
Dat.pratinavāyapratinavābhyāmpratinavebhyaḥ
Instr.pratinavenapratinavābhyāmpratinavaiḥ
Acc.pratinavampratinavaupratinavān
Abl.pratinavātpratinavābhyāmpratinavebhyaḥ
Loc.pratinavepratinavayoḥpratinaveṣu
Voc.pratinavapratinavaupratinavāḥ


f.sg.du.pl.
Nom.pratinavāpratinavepratinavāḥ
Gen.pratinavāyāḥpratinavayoḥpratinavānām
Dat.pratinavāyaipratinavābhyāmpratinavābhyaḥ
Instr.pratinavayāpratinavābhyāmpratinavābhiḥ
Acc.pratinavāmpratinavepratinavāḥ
Abl.pratinavāyāḥpratinavābhyāmpratinavābhyaḥ
Loc.pratinavāyāmpratinavayoḥpratinavāsu
Voc.pratinavepratinavepratinavāḥ


n.sg.du.pl.
Nom.pratinavampratinavepratinavāni
Gen.pratinavasyapratinavayoḥpratinavānām
Dat.pratinavāyapratinavābhyāmpratinavebhyaḥ
Instr.pratinavenapratinavābhyāmpratinavaiḥ
Acc.pratinavampratinavepratinavāni
Abl.pratinavātpratinavābhyāmpratinavebhyaḥ
Loc.pratinavepratinavayoḥpratinaveṣu
Voc.pratinavapratinavepratinavāni





Monier-Williams Sanskrit-English Dictionary

---

  प्रतिनव [ pratinava ] [ prati-nava ] m. f. n. new , young , fresh

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,