Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

षष्ठ

षष्ठ /ṣaṣṭha/ шестой;
[drone1]~ काल[/drone1] а) шестой час дня б) шестой срок принятия пищи (вечером третьего дня) в) шестая еда

Adj., m./n./f.

m.sg.du.pl.
Nom.ṣaṣṭhaḥṣaṣṭhauṣaṣṭhāḥ
Gen.ṣaṣṭhasyaṣaṣṭhayoḥṣaṣṭhānām
Dat.ṣaṣṭhāyaṣaṣṭhābhyāmṣaṣṭhebhyaḥ
Instr.ṣaṣṭhenaṣaṣṭhābhyāmṣaṣṭhaiḥ
Acc.ṣaṣṭhamṣaṣṭhauṣaṣṭhān
Abl.ṣaṣṭhātṣaṣṭhābhyāmṣaṣṭhebhyaḥ
Loc.ṣaṣṭheṣaṣṭhayoḥṣaṣṭheṣu
Voc.ṣaṣṭhaṣaṣṭhauṣaṣṭhāḥ


f.sg.du.pl.
Nom.ṣaṣṭhīṣaṣṭhyauṣaṣṭhyaḥ
Gen.ṣaṣṭhyāḥṣaṣṭhyoḥṣaṣṭhīnām
Dat.ṣaṣṭhyaiṣaṣṭhībhyāmṣaṣṭhībhyaḥ
Instr.ṣaṣṭhyāṣaṣṭhībhyāmṣaṣṭhībhiḥ
Acc.ṣaṣṭhīmṣaṣṭhyauṣaṣṭhīḥ
Abl.ṣaṣṭhyāḥṣaṣṭhībhyāmṣaṣṭhībhyaḥ
Loc.ṣaṣṭhyāmṣaṣṭhyoḥṣaṣṭhīṣu
Voc.ṣaṣṭhiṣaṣṭhyauṣaṣṭhyaḥ


n.sg.du.pl.
Nom.ṣaṣṭhamṣaṣṭheṣaṣṭhāni
Gen.ṣaṣṭhasyaṣaṣṭhayoḥṣaṣṭhānām
Dat.ṣaṣṭhāyaṣaṣṭhābhyāmṣaṣṭhebhyaḥ
Instr.ṣaṣṭhenaṣaṣṭhābhyāmṣaṣṭhaiḥ
Acc.ṣaṣṭhamṣaṣṭheṣaṣṭhāni
Abl.ṣaṣṭhātṣaṣṭhābhyāmṣaṣṭhebhyaḥ
Loc.ṣaṣṭheṣaṣṭhayoḥṣaṣṭheṣu
Voc.ṣaṣṭhaṣaṣṭheṣaṣṭhāni





Monier-Williams Sanskrit-English Dictionary
---

 षष्ठ [ ṣaṣṭha ] [ ṣaṣṭhá ] m. f. n. sixth , the sixth (with [ bhāga ] or [ aṃśa ] m. " a sixth part " ; with or scil. [ kāla ] m. " the sixth hour of the day , the sixth meal eaten at the end of a fast of three days " ; [ ṣaṣṭhaṃ ] √ [ kṛ ] , " to eat such a meal " ) Lit. AV.

  [ ṣaṣṭha ] m. ( scil. [ akṣara ] ) the sixth letter i.e. the vowel [ ī ] Lit. RPrāt.

  N. of a man = [ -candra ] Lit. Rājat.

  [ ṣaṣṭhī ] f. see below

  [ ṣaṣṭha ] n. a sixth part Lit. Gaut.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,