Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वर्ष्य

वर्ष्य /varṣya/ дождливый

Adj., m./n./f.

m.sg.du.pl.
Nom.varṣyaḥvarṣyauvarṣyāḥ
Gen.varṣyasyavarṣyayoḥvarṣyāṇām
Dat.varṣyāyavarṣyābhyāmvarṣyebhyaḥ
Instr.varṣyeṇavarṣyābhyāmvarṣyaiḥ
Acc.varṣyamvarṣyauvarṣyān
Abl.varṣyātvarṣyābhyāmvarṣyebhyaḥ
Loc.varṣyevarṣyayoḥvarṣyeṣu
Voc.varṣyavarṣyauvarṣyāḥ


f.sg.du.pl.
Nom.varṣyāvarṣyevarṣyāḥ
Gen.varṣyāyāḥvarṣyayoḥvarṣyāṇām
Dat.varṣyāyaivarṣyābhyāmvarṣyābhyaḥ
Instr.varṣyayāvarṣyābhyāmvarṣyābhiḥ
Acc.varṣyāmvarṣyevarṣyāḥ
Abl.varṣyāyāḥvarṣyābhyāmvarṣyābhyaḥ
Loc.varṣyāyāmvarṣyayoḥvarṣyāsu
Voc.varṣyevarṣyevarṣyāḥ


n.sg.du.pl.
Nom.varṣyamvarṣyevarṣyāṇi
Gen.varṣyasyavarṣyayoḥvarṣyāṇām
Dat.varṣyāyavarṣyābhyāmvarṣyebhyaḥ
Instr.varṣyeṇavarṣyābhyāmvarṣyaiḥ
Acc.varṣyamvarṣyevarṣyāṇi
Abl.varṣyātvarṣyābhyāmvarṣyebhyaḥ
Loc.varṣyevarṣyayoḥvarṣyeṣu
Voc.varṣyavarṣyevarṣyāṇi





Monier-Williams Sanskrit-English Dictionary
---

 वर्ष्य [ varṣya ] [ varṣy^a ] [ varṣy^a ] or [ várṣya ] , m. f. n. of rain or belonging to rain , rainy Lit. RV. Lit. VS. Lit. TS.

  to be rained or showered Lit. MW.

  to be sprinkled Lit. ib.

  f. pl. rain-water , Lit. Kauś.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,