Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सहायवन्त्

सहायवन्त् /sahāyavant/ см. सहाय 2

Adj., m./n./f.

m.sg.du.pl.
Nom.sahāyavānsahāyavantausahāyavantaḥ
Gen.sahāyavataḥsahāyavatoḥsahāyavatām
Dat.sahāyavatesahāyavadbhyāmsahāyavadbhyaḥ
Instr.sahāyavatāsahāyavadbhyāmsahāyavadbhiḥ
Acc.sahāyavantamsahāyavantausahāyavataḥ
Abl.sahāyavataḥsahāyavadbhyāmsahāyavadbhyaḥ
Loc.sahāyavatisahāyavatoḥsahāyavatsu
Voc.sahāyavansahāyavantausahāyavantaḥ


f.sg.du.pl.
Nom.sahāyavatāsahāyavatesahāyavatāḥ
Gen.sahāyavatāyāḥsahāyavatayoḥsahāyavatānām
Dat.sahāyavatāyaisahāyavatābhyāmsahāyavatābhyaḥ
Instr.sahāyavatayāsahāyavatābhyāmsahāyavatābhiḥ
Acc.sahāyavatāmsahāyavatesahāyavatāḥ
Abl.sahāyavatāyāḥsahāyavatābhyāmsahāyavatābhyaḥ
Loc.sahāyavatāyāmsahāyavatayoḥsahāyavatāsu
Voc.sahāyavatesahāyavatesahāyavatāḥ


n.sg.du.pl.
Nom.sahāyavatsahāyavantī, sahāyavatīsahāyavanti
Gen.sahāyavataḥsahāyavatoḥsahāyavatām
Dat.sahāyavatesahāyavadbhyāmsahāyavadbhyaḥ
Instr.sahāyavatāsahāyavadbhyāmsahāyavadbhiḥ
Acc.sahāyavatsahāyavantī, sahāyavatīsahāyavanti
Abl.sahāyavataḥsahāyavadbhyāmsahāyavadbhyaḥ
Loc.sahāyavatisahāyavatoḥsahāyavatsu
Voc.sahāyavatsahāyavantī, sahāyavatīsahāyavanti





Monier-Williams Sanskrit-English Dictionary

  सहायवत् [ sahāyavat ] [ sahāya-vat ] m. f. n. having a companion or assistant , accompanied or befriended or assisted by , provided with (comp.) Lit. MBh. Lit. R.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,