Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

द्विशफ

द्विशफ /dvi-śapha/ bah.
1. имеющий два копыта, парнокопытный
2. m. парнокопытное животное

Adj., m./n./f.

m.sg.du.pl.
Nom.dviśaphaḥdviśaphaudviśaphāḥ
Gen.dviśaphasyadviśaphayoḥdviśaphānām
Dat.dviśaphāyadviśaphābhyāmdviśaphebhyaḥ
Instr.dviśaphenadviśaphābhyāmdviśaphaiḥ
Acc.dviśaphamdviśaphaudviśaphān
Abl.dviśaphātdviśaphābhyāmdviśaphebhyaḥ
Loc.dviśaphedviśaphayoḥdviśapheṣu
Voc.dviśaphadviśaphaudviśaphāḥ


f.sg.du.pl.
Nom.dviśaphādviśaphedviśaphāḥ
Gen.dviśaphāyāḥdviśaphayoḥdviśaphānām
Dat.dviśaphāyaidviśaphābhyāmdviśaphābhyaḥ
Instr.dviśaphayādviśaphābhyāmdviśaphābhiḥ
Acc.dviśaphāmdviśaphedviśaphāḥ
Abl.dviśaphāyāḥdviśaphābhyāmdviśaphābhyaḥ
Loc.dviśaphāyāmdviśaphayoḥdviśaphāsu
Voc.dviśaphedviśaphedviśaphāḥ


n.sg.du.pl.
Nom.dviśaphamdviśaphedviśaphāni
Gen.dviśaphasyadviśaphayoḥdviśaphānām
Dat.dviśaphāyadviśaphābhyāmdviśaphebhyaḥ
Instr.dviśaphenadviśaphābhyāmdviśaphaiḥ
Acc.dviśaphamdviśaphedviśaphāni
Abl.dviśaphātdviśaphābhyāmdviśaphebhyaḥ
Loc.dviśaphedviśaphayoḥdviśapheṣu
Voc.dviśaphadviśaphedviśaphāni




существительное, м.р.

sg.du.pl.
Nom.dviśaphaḥdviśaphaudviśaphāḥ
Gen.dviśaphasyadviśaphayoḥdviśaphānām
Dat.dviśaphāyadviśaphābhyāmdviśaphebhyaḥ
Instr.dviśaphenadviśaphābhyāmdviśaphaiḥ
Acc.dviśaphamdviśaphaudviśaphān
Abl.dviśaphātdviśaphābhyāmdviśaphebhyaḥ
Loc.dviśaphedviśaphayoḥdviśapheṣu
Voc.dviśaphadviśaphaudviśaphāḥ



Monier-Williams Sanskrit-English Dictionary

---

  द्विशफ [ dviśapha ] [ dvi-śapha ] m. f. n. cloven-hoofed

   [ dviśapha ] m. a cloven-hoofed animal Lit. Mn. Lit. Yājñ.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,