Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुमहन्त्

सुमहन्त् /su-mahant/
1) очень большой
2) великий
3) прекрасный
4) очень важный

Adj., m./n./f.

m.sg.du.pl.
Nom.sumahānsumahāntausumahāntaḥ
Gen.sumahataḥsumahatoḥsumahatām
Dat.sumahatesumahadbhyāmsumahadbhyaḥ
Instr.sumahatāsumahadbhyāmsumahadbhiḥ
Acc.sumahāntamsumahāntausumahataḥ
Abl.sumahataḥsumahadbhyāmsumahadbhyaḥ
Loc.sumahatisumahatoḥsumahatsu
Voc.sumahānsumahāntausumahāntaḥ


f.sg.du.pl.
Nom.sumahatāsumahatesumahatāḥ
Gen.sumahatāyāḥsumahatayoḥsumahatānām
Dat.sumahatāyaisumahatābhyāmsumahatābhyaḥ
Instr.sumahatayāsumahatābhyāmsumahatābhiḥ
Acc.sumahatāmsumahatesumahatāḥ
Abl.sumahatāyāḥsumahatābhyāmsumahatābhyaḥ
Loc.sumahatāyāmsumahatayoḥsumahatāsu
Voc.sumahatesumahatesumahatāḥ


n.sg.du.pl.
Nom.sumahatsumahatīsumahānti
Gen.sumahataḥsumahatoḥsumahatām
Dat.sumahatesumahadbhyāmsumahadbhyaḥ
Instr.sumahatāsumahadbhyāmsumahadbhiḥ
Acc.sumahatsumahatīsumahānti
Abl.sumahataḥsumahadbhyāmsumahadbhyaḥ
Loc.sumahatisumahatoḥsumahatsu
Voc.sumahatsumahatīsumahānti





Monier-Williams Sanskrit-English Dictionary

  सुमहत् [ sumahat ] [ sú-mahat ] m. f. n. ( [ sú- ] ) very great , huge , vast , abundant

   [ sumahat ] ind. ( [ at ] ) numerous Lit. Nir. Lit. MBh.

   = next Lit. RV. vii , 8 , 2.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,