Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

उत्तरापथ

उत्तरापथ /uttarā-patha/ m. северная часть или область страны (букв, путь к северу)

существительное, м.р.

sg.du.pl.
Nom.uttarāpathaḥuttarāpathauuttarāpathāḥ
Gen.uttarāpathasyauttarāpathayoḥuttarāpathānām
Dat.uttarāpathāyauttarāpathābhyāmuttarāpathebhyaḥ
Instr.uttarāpathenauttarāpathābhyāmuttarāpathaiḥ
Acc.uttarāpathamuttarāpathauuttarāpathān
Abl.uttarāpathātuttarāpathābhyāmuttarāpathebhyaḥ
Loc.uttarāpatheuttarāpathayoḥuttarāpatheṣu
Voc.uttarāpathauttarāpathauuttarāpathāḥ



Monier-Williams Sanskrit-English Dictionary

  उत्तरापथ [ uttarāpatha ] [ uttarā-patha ] m. the northern road or direction , the northern country , north Lit. Pañcat. Lit. Hit. Lit. Kathās.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,