Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शतार्ध

शतार्ध /śatārdha/ (/śata + ardha/) n. половина сотни, пятьдесят

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.śatārdhamśatārdheśatārdhāni
Gen.śatārdhasyaśatārdhayoḥśatārdhānām
Dat.śatārdhāyaśatārdhābhyāmśatārdhebhyaḥ
Instr.śatārdhenaśatārdhābhyāmśatārdhaiḥ
Acc.śatārdhamśatārdheśatārdhāni
Abl.śatārdhātśatārdhābhyāmśatārdhebhyaḥ
Loc.śatārdheśatārdhayoḥśatārdheṣu
Voc.śatārdhaśatārdheśatārdhāni



Monier-Williams Sanskrit-English Dictionary

---

  शतार्ध [ śatārdha ] [ śatārdha ] n. half a hundred , fifty Lit. VarBṛS.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,