Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ओषधीश

ओषधीश /oṣadhīśa/ (/oṣadhi + iśa/) m. месяц, луна (букв. повелитель трав)

существительное, м.р.

sg.du.pl.
Nom.oṣadhīśaḥoṣadhīśauoṣadhīśāḥ
Gen.oṣadhīśasyaoṣadhīśayoḥoṣadhīśānām
Dat.oṣadhīśāyaoṣadhīśābhyāmoṣadhīśebhyaḥ
Instr.oṣadhīśenaoṣadhīśābhyāmoṣadhīśaiḥ
Acc.oṣadhīśamoṣadhīśauoṣadhīśān
Abl.oṣadhīśātoṣadhīśābhyāmoṣadhīśebhyaḥ
Loc.oṣadhīśeoṣadhīśayoḥoṣadhīśeṣu
Voc.oṣadhīśaoṣadhīśauoṣadhīśāḥ



Monier-Williams Sanskrit-English Dictionary

  ओषधीश [ oṣadhīśa ] [ oṣadhīśa m. " lord of herbs " , the moon Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,