Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

यज्यु

यज्यु /yajyu/ набожный, благочестивый; святой

Adj., m./n./f.

m.sg.du.pl.
Nom.yajyuḥyajyūyajyavaḥ
Gen.yajyoḥyajyvoḥyajyūnām
Dat.yajyaveyajyubhyāmyajyubhyaḥ
Instr.yajyunāyajyubhyāmyajyubhiḥ
Acc.yajyumyajyūyajyūn
Abl.yajyoḥyajyubhyāmyajyubhyaḥ
Loc.yajyauyajyvoḥyajyuṣu
Voc.yajyoyajyūyajyavaḥ


f.sg.du.pl.
Nom.yajyu_āyajyu_eyajyu_āḥ
Gen.yajyu_āyāḥyajyu_ayoḥyajyu_ānām
Dat.yajyu_āyaiyajyu_ābhyāmyajyu_ābhyaḥ
Instr.yajyu_ayāyajyu_ābhyāmyajyu_ābhiḥ
Acc.yajyu_āmyajyu_eyajyu_āḥ
Abl.yajyu_āyāḥyajyu_ābhyāmyajyu_ābhyaḥ
Loc.yajyu_āyāmyajyu_ayoḥyajyu_āsu
Voc.yajyu_eyajyu_eyajyu_āḥ


n.sg.du.pl.
Nom.yajyuyajyunīyajyūni
Gen.yajyunaḥyajyunoḥyajyūnām
Dat.yajyuneyajyubhyāmyajyubhyaḥ
Instr.yajyunāyajyubhyāmyajyubhiḥ
Acc.yajyuyajyunīyajyūni
Abl.yajyunaḥyajyubhyāmyajyubhyaḥ
Loc.yajyuniyajyunoḥyajyuṣu
Voc.yajyuyajyunīyajyūni





Monier-Williams Sanskrit-English Dictionary

---

 यज्यु [ yajyu ] [ yájyu ] m. f. n. worshipping , devout , pious Lit. RV.

  worthy of worship , adorable Lit. ib.

  [ yajyu ] m. an Adhvaryu priest Lit. L.

  the institutor of a sacrifice (= [ yajamāna ] ) Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,