Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कृष्णपक्ष

कृष्णपक्ष /kṛṣṇa-pakṣa/ m. тёмная половина месяца

существительное, м.р.

sg.du.pl.
Nom.kṛṣṇapakṣaḥkṛṣṇapakṣaukṛṣṇapakṣāḥ
Gen.kṛṣṇapakṣasyakṛṣṇapakṣayoḥkṛṣṇapakṣāṇām
Dat.kṛṣṇapakṣāyakṛṣṇapakṣābhyāmkṛṣṇapakṣebhyaḥ
Instr.kṛṣṇapakṣeṇakṛṣṇapakṣābhyāmkṛṣṇapakṣaiḥ
Acc.kṛṣṇapakṣamkṛṣṇapakṣaukṛṣṇapakṣān
Abl.kṛṣṇapakṣātkṛṣṇapakṣābhyāmkṛṣṇapakṣebhyaḥ
Loc.kṛṣṇapakṣekṛṣṇapakṣayoḥkṛṣṇapakṣeṣu
Voc.kṛṣṇapakṣakṛṣṇapakṣaukṛṣṇapakṣāḥ



Monier-Williams Sanskrit-English Dictionary
---

  कृष्णपक्ष [ kṛṣṇapakṣa ] [ kṛṣṇá-pakṣa ] m. the dark half of a month (fifteen days during which the moon is on the wane , time from full to new moon) Lit. KātyŚr. xv Lit. ĀśvGṛ. iv , 5 Lit. Mn. Lit. Yājñ.

   " standing on the side of Kṛishṇa " , N. of Arjuna Lit. L.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,