Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

क्रीडित

क्रीडित /krīḍita/
1. (pp. от क्रीड् ) веселящийся
2. n. см. क्रीडा

Adj., m./n./f.

m.sg.du.pl.
Nom.krīḍitaḥkrīḍitaukrīḍitāḥ
Gen.krīḍitasyakrīḍitayoḥkrīḍitānām
Dat.krīḍitāyakrīḍitābhyāmkrīḍitebhyaḥ
Instr.krīḍitenakrīḍitābhyāmkrīḍitaiḥ
Acc.krīḍitamkrīḍitaukrīḍitān
Abl.krīḍitātkrīḍitābhyāmkrīḍitebhyaḥ
Loc.krīḍitekrīḍitayoḥkrīḍiteṣu
Voc.krīḍitakrīḍitaukrīḍitāḥ


f.sg.du.pl.
Nom.krīḍitākrīḍitekrīḍitāḥ
Gen.krīḍitāyāḥkrīḍitayoḥkrīḍitānām
Dat.krīḍitāyaikrīḍitābhyāmkrīḍitābhyaḥ
Instr.krīḍitayākrīḍitābhyāmkrīḍitābhiḥ
Acc.krīḍitāmkrīḍitekrīḍitāḥ
Abl.krīḍitāyāḥkrīḍitābhyāmkrīḍitābhyaḥ
Loc.krīḍitāyāmkrīḍitayoḥkrīḍitāsu
Voc.krīḍitekrīḍitekrīḍitāḥ


n.sg.du.pl.
Nom.krīḍitamkrīḍitekrīḍitāni
Gen.krīḍitasyakrīḍitayoḥkrīḍitānām
Dat.krīḍitāyakrīḍitābhyāmkrīḍitebhyaḥ
Instr.krīḍitenakrīḍitābhyāmkrīḍitaiḥ
Acc.krīḍitamkrīḍitekrīḍitāni
Abl.krīḍitātkrīḍitābhyāmkrīḍitebhyaḥ
Loc.krīḍitekrīḍitayoḥkrīḍiteṣu
Voc.krīḍitakrīḍitekrīḍitāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.krīḍitamkrīḍitekrīḍitāni
Gen.krīḍitasyakrīḍitayoḥkrīḍitānām
Dat.krīḍitāyakrīḍitābhyāmkrīḍitebhyaḥ
Instr.krīḍitenakrīḍitābhyāmkrīḍitaiḥ
Acc.krīḍitamkrīḍitekrīḍitāni
Abl.krīḍitātkrīḍitābhyāmkrīḍitebhyaḥ
Loc.krīḍitekrīḍitayoḥkrīḍiteṣu
Voc.krīḍitakrīḍitekrīḍitāni



Monier-Williams Sanskrit-English Dictionary
---

 क्रीडित [ krīḍita ] [ krīḍita m. f. n. having played Lit. Pañcat.

  [ krīḍita n. sport , play Lit. MBh. iii , 11067 Lit. R. v , 13 , 23 and 55.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,