Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वर्गिन्

स्वर्गिन् /svargin/
1.
1) небесный
2) мёртвый
2. m.
1) бог
2) блаженный

Adj., m./n./f.

m.sg.du.pl.
Nom.svargīsvargiṇausvargiṇaḥ
Gen.svargiṇaḥsvargiṇoḥsvargiṇām
Dat.svargiṇesvargibhyāmsvargibhyaḥ
Instr.svargiṇāsvargibhyāmsvargibhiḥ
Acc.svargiṇamsvargiṇausvargiṇaḥ
Abl.svargiṇaḥsvargibhyāmsvargibhyaḥ
Loc.svargiṇisvargiṇoḥsvargiṣu
Voc.svarginsvargiṇausvargiṇaḥ


f.sg.du.pl.
Nom.svargiṇīsvargiṇyausvargiṇyaḥ
Gen.svargiṇyāḥsvargiṇyoḥsvargiṇīnām
Dat.svargiṇyaisvargiṇībhyāmsvargiṇībhyaḥ
Instr.svargiṇyāsvargiṇībhyāmsvargiṇībhiḥ
Acc.svargiṇīmsvargiṇyausvargiṇīḥ
Abl.svargiṇyāḥsvargiṇībhyāmsvargiṇībhyaḥ
Loc.svargiṇyāmsvargiṇyoḥsvargiṇīṣu
Voc.svargiṇisvargiṇyausvargiṇyaḥ


n.sg.du.pl.
Nom.svargisvargiṇīsvargīṇi
Gen.svargiṇaḥsvargiṇoḥsvargiṇām
Dat.svargiṇesvargibhyāmsvargibhyaḥ
Instr.svargiṇāsvargibhyāmsvargibhiḥ
Acc.svargisvargiṇīsvargīṇi
Abl.svargiṇaḥsvargibhyāmsvargibhyaḥ
Loc.svargiṇisvargiṇoḥsvargiṣu
Voc.svargin, svargisvargiṇīsvargīṇi




существительное, м.р.

sg.du.pl.
Nom.svargīsvargiṇausvargiṇaḥ
Gen.svargiṇaḥsvargiṇoḥsvargiṇām
Dat.svargiṇesvargibhyāmsvargibhyaḥ
Instr.svargiṇāsvargibhyāmsvargibhiḥ
Acc.svargiṇamsvargiṇausvargiṇaḥ
Abl.svargiṇaḥsvargibhyāmsvargibhyaḥ
Loc.svargiṇisvargiṇoḥsvargiṣu
Voc.svarginsvargiṇausvargiṇaḥ



Monier-Williams Sanskrit-English Dictionary
---

 स्वर्गिन् [ svargin ] [ svargin ] m. f. n. belonging to or being in heaven Lit. SaṃhUp.

  gone to heaven , deceased , dead Lit. Ragh.

  [ svargin ] m. an occupant of heaven , a god , one of the Blest Lit. MBh. Lit. Hariv.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,