Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

चक्षुर्विषय

चक्षुर्विषय /cakṣur-viṣaya/ m.
1) кругозор
2) горизонт

существительное, м.р.

sg.du.pl.
Nom.cakṣurviṣayaḥcakṣurviṣayaucakṣurviṣayāḥ
Gen.cakṣurviṣayasyacakṣurviṣayayoḥcakṣurviṣayāṇām
Dat.cakṣurviṣayāyacakṣurviṣayābhyāmcakṣurviṣayebhyaḥ
Instr.cakṣurviṣayeṇacakṣurviṣayābhyāmcakṣurviṣayaiḥ
Acc.cakṣurviṣayamcakṣurviṣayaucakṣurviṣayān
Abl.cakṣurviṣayātcakṣurviṣayābhyāmcakṣurviṣayebhyaḥ
Loc.cakṣurviṣayecakṣurviṣayayoḥcakṣurviṣayeṣu
Voc.cakṣurviṣayacakṣurviṣayaucakṣurviṣayāḥ



Monier-Williams Sanskrit-English Dictionary
---

  चक्षुर्विषय [ cakṣurviṣaya ] [ cakṣur-viṣaya ] m. the range of sight Lit. ŚāṅkhŚr. Lit. Mn. ii , 198 (loc. [ e ] , " in the presence of " )

   a visible object Lit. W.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,