Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मन्त्रज्ञ

मन्त्रज्ञ /mantra-jña/
1. знающий мантры
2. m. брахман

Adj., m./n./f.

m.sg.du.pl.
Nom.mantrajñaḥmantrajñaumantrajñāḥ
Gen.mantrajñasyamantrajñayoḥmantrajñānām
Dat.mantrajñāyamantrajñābhyāmmantrajñebhyaḥ
Instr.mantrajñenamantrajñābhyāmmantrajñaiḥ
Acc.mantrajñammantrajñaumantrajñān
Abl.mantrajñātmantrajñābhyāmmantrajñebhyaḥ
Loc.mantrajñemantrajñayoḥmantrajñeṣu
Voc.mantrajñamantrajñaumantrajñāḥ


f.sg.du.pl.
Nom.mantrajñāmantrajñemantrajñāḥ
Gen.mantrajñāyāḥmantrajñayoḥmantrajñānām
Dat.mantrajñāyaimantrajñābhyāmmantrajñābhyaḥ
Instr.mantrajñayāmantrajñābhyāmmantrajñābhiḥ
Acc.mantrajñāmmantrajñemantrajñāḥ
Abl.mantrajñāyāḥmantrajñābhyāmmantrajñābhyaḥ
Loc.mantrajñāyāmmantrajñayoḥmantrajñāsu
Voc.mantrajñemantrajñemantrajñāḥ


n.sg.du.pl.
Nom.mantrajñammantrajñemantrajñāni
Gen.mantrajñasyamantrajñayoḥmantrajñānām
Dat.mantrajñāyamantrajñābhyāmmantrajñebhyaḥ
Instr.mantrajñenamantrajñābhyāmmantrajñaiḥ
Acc.mantrajñammantrajñemantrajñāni
Abl.mantrajñātmantrajñābhyāmmantrajñebhyaḥ
Loc.mantrajñemantrajñayoḥmantrajñeṣu
Voc.mantrajñamantrajñemantrajñāni




существительное, м.р.

sg.du.pl.
Nom.mantrajñaḥmantrajñaumantrajñāḥ
Gen.mantrajñasyamantrajñayoḥmantrajñānām
Dat.mantrajñāyamantrajñābhyāmmantrajñebhyaḥ
Instr.mantrajñenamantrajñābhyāmmantrajñaiḥ
Acc.mantrajñammantrajñaumantrajñān
Abl.mantrajñātmantrajñābhyāmmantrajñebhyaḥ
Loc.mantrajñemantrajñayoḥmantrajñeṣu
Voc.mantrajñamantrajñaumantrajñāḥ



Monier-Williams Sanskrit-English Dictionary

---

  मन्त्रज्ञ [ mantrajña ] [ mántra-jña ] m. f. n. knowing sacred text Lit. Var. Lit. BhP.

   experienced in counsel Lit. Mn. Lit. R.

   [ mantrajña ] m. a spy Lit. L.

   a learned Brahman , priest Lit. W.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,