Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्नेहवन्त्

स्नेहवन्त् /snehavant/
1) см. स्नेहल 2);
2) см. स्नेहमय

Adj., m./n./f.

m.sg.du.pl.
Nom.snehavānsnehavantausnehavantaḥ
Gen.snehavataḥsnehavatoḥsnehavatām
Dat.snehavatesnehavadbhyāmsnehavadbhyaḥ
Instr.snehavatāsnehavadbhyāmsnehavadbhiḥ
Acc.snehavantamsnehavantausnehavataḥ
Abl.snehavataḥsnehavadbhyāmsnehavadbhyaḥ
Loc.snehavatisnehavatoḥsnehavatsu
Voc.snehavansnehavantausnehavantaḥ


f.sg.du.pl.
Nom.snehavatāsnehavatesnehavatāḥ
Gen.snehavatāyāḥsnehavatayoḥsnehavatānām
Dat.snehavatāyaisnehavatābhyāmsnehavatābhyaḥ
Instr.snehavatayāsnehavatābhyāmsnehavatābhiḥ
Acc.snehavatāmsnehavatesnehavatāḥ
Abl.snehavatāyāḥsnehavatābhyāmsnehavatābhyaḥ
Loc.snehavatāyāmsnehavatayoḥsnehavatāsu
Voc.snehavatesnehavatesnehavatāḥ


n.sg.du.pl.
Nom.snehavatsnehavantī, snehavatīsnehavanti
Gen.snehavataḥsnehavatoḥsnehavatām
Dat.snehavatesnehavadbhyāmsnehavadbhyaḥ
Instr.snehavatāsnehavadbhyāmsnehavadbhiḥ
Acc.snehavatsnehavantī, snehavatīsnehavanti
Abl.snehavataḥsnehavadbhyāmsnehavadbhyaḥ
Loc.snehavatisnehavatoḥsnehavatsu
Voc.snehavatsnehavantī, snehavatīsnehavanti





Monier-Williams Sanskrit-English Dictionary

  स्नेहवत् [ snehavat ] [ sneha-vat ] m. f. n. unctuous , oily , fat Lit. Śak. Sch.

   full of affection , loving , tender Lit. MārkP. Lit. Hit.

   [ snehavatī f. a partic. root similar to ginger Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,