Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नैषधचरित

नैषधचरित /naiṣadhacarita/ назв. поэмы Шрихариш, рассказывающей о жизни Наля, царя Нишадхи; см. श्रीहर्ष , नल 2)

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.naiṣadhacaritamnaiṣadhacaritenaiṣadhacaritāni
Gen.naiṣadhacaritasyanaiṣadhacaritayoḥnaiṣadhacaritānām
Dat.naiṣadhacaritāyanaiṣadhacaritābhyāmnaiṣadhacaritebhyaḥ
Instr.naiṣadhacaritenanaiṣadhacaritābhyāmnaiṣadhacaritaiḥ
Acc.naiṣadhacaritamnaiṣadhacaritenaiṣadhacaritāni
Abl.naiṣadhacaritātnaiṣadhacaritābhyāmnaiṣadhacaritebhyaḥ
Loc.naiṣadhacaritenaiṣadhacaritayoḥnaiṣadhacariteṣu
Voc.naiṣadhacaritanaiṣadhacaritenaiṣadhacaritāni



Monier-Williams Sanskrit-English Dictionary

---

  नैषधचरित [ naiṣadhacarita ] [ naiṣadha-carita ] n. = prec. n.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,