Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आपान

आपान /āpāna/ n. пир, пирушка

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.āpānamāpāneāpānāni
Gen.āpānasyaāpānayoḥāpānānām
Dat.āpānāyaāpānābhyāmāpānebhyaḥ
Instr.āpānenaāpānābhyāmāpānaiḥ
Acc.āpānamāpāneāpānāni
Abl.āpānātāpānābhyāmāpānebhyaḥ
Loc.āpāneāpānayoḥāpāneṣu
Voc.āpānaāpāneāpānāni



Monier-Williams Sanskrit-English Dictionary

 आपान [ āpāna ] [ ā-pāna ]2 n. the act of drinking , a drinking-party , banquet Lit. MBh.

  ( for 1. [ āpāná ] see p. 142 , col. 2.)







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,