Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सद्योजाता

सद्योजाता /sadyo-jātā/
1. только что родившая
2. f. роженица

sg.du.pl.
Nom.sadyojātāsadyojātesadyojātāḥ
Gen.sadyojātāyāḥsadyojātayoḥsadyojātānām
Dat.sadyojātāyaisadyojātābhyāmsadyojātābhyaḥ
Instr.sadyojātayāsadyojātābhyāmsadyojātābhiḥ
Acc.sadyojātāmsadyojātesadyojātāḥ
Abl.sadyojātāyāḥsadyojātābhyāmsadyojātābhyaḥ
Loc.sadyojātāyāmsadyojātayoḥsadyojātāsu
Voc.sadyojātesadyojātesadyojātāḥ



Monier-Williams Sanskrit-English Dictionary
---

  सद्योजाता [ sadyojātā ] [ sadyo-jātā ] f. a female that has just brought forth Lit. BhavP.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,