Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कुण्ठ

कुण्ठ /kuṇṭha/
1) глупый
2) слабый, вялый

Adj., m./n./f.

m.sg.du.pl.
Nom.kuṇṭhaḥkuṇṭhaukuṇṭhāḥ
Gen.kuṇṭhasyakuṇṭhayoḥkuṇṭhānām
Dat.kuṇṭhāyakuṇṭhābhyāmkuṇṭhebhyaḥ
Instr.kuṇṭhenakuṇṭhābhyāmkuṇṭhaiḥ
Acc.kuṇṭhamkuṇṭhaukuṇṭhān
Abl.kuṇṭhātkuṇṭhābhyāmkuṇṭhebhyaḥ
Loc.kuṇṭhekuṇṭhayoḥkuṇṭheṣu
Voc.kuṇṭhakuṇṭhaukuṇṭhāḥ


f.sg.du.pl.
Nom.kuṇṭhākuṇṭhekuṇṭhāḥ
Gen.kuṇṭhāyāḥkuṇṭhayoḥkuṇṭhānām
Dat.kuṇṭhāyaikuṇṭhābhyāmkuṇṭhābhyaḥ
Instr.kuṇṭhayākuṇṭhābhyāmkuṇṭhābhiḥ
Acc.kuṇṭhāmkuṇṭhekuṇṭhāḥ
Abl.kuṇṭhāyāḥkuṇṭhābhyāmkuṇṭhābhyaḥ
Loc.kuṇṭhāyāmkuṇṭhayoḥkuṇṭhāsu
Voc.kuṇṭhekuṇṭhekuṇṭhāḥ


n.sg.du.pl.
Nom.kuṇṭhamkuṇṭhekuṇṭhāni
Gen.kuṇṭhasyakuṇṭhayoḥkuṇṭhānām
Dat.kuṇṭhāyakuṇṭhābhyāmkuṇṭhebhyaḥ
Instr.kuṇṭhenakuṇṭhābhyāmkuṇṭhaiḥ
Acc.kuṇṭhamkuṇṭhekuṇṭhāni
Abl.kuṇṭhātkuṇṭhābhyāmkuṇṭhebhyaḥ
Loc.kuṇṭhekuṇṭhayoḥkuṇṭheṣu
Voc.kuṇṭhakuṇṭhekuṇṭhāni





Monier-Williams Sanskrit-English Dictionary

 कुण्ठ [ kuṇṭha ] [ kuṇṭha m. f. n. (g. [ kaḍārādi ] ) blunt , dull Lit. MBh. i , 1178 Lit. R.

  stupid , indolent , lazy , foolish.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,