Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

क्षेत्रिय

क्षेत्रिय /kṣetriya/
1. относящийся к окрестности
2. n. pl. окрестность

Adj., m./n./f.

m.sg.du.pl.
Nom.kṣetriyaḥkṣetriyaukṣetriyāḥ
Gen.kṣetriyasyakṣetriyayoḥkṣetriyāṇām
Dat.kṣetriyāyakṣetriyābhyāmkṣetriyebhyaḥ
Instr.kṣetriyeṇakṣetriyābhyāmkṣetriyaiḥ
Acc.kṣetriyamkṣetriyaukṣetriyān
Abl.kṣetriyātkṣetriyābhyāmkṣetriyebhyaḥ
Loc.kṣetriyekṣetriyayoḥkṣetriyeṣu
Voc.kṣetriyakṣetriyaukṣetriyāḥ


f.sg.du.pl.
Nom.kṣetriyākṣetriyekṣetriyāḥ
Gen.kṣetriyāyāḥkṣetriyayoḥkṣetriyāṇām
Dat.kṣetriyāyaikṣetriyābhyāmkṣetriyābhyaḥ
Instr.kṣetriyayākṣetriyābhyāmkṣetriyābhiḥ
Acc.kṣetriyāmkṣetriyekṣetriyāḥ
Abl.kṣetriyāyāḥkṣetriyābhyāmkṣetriyābhyaḥ
Loc.kṣetriyāyāmkṣetriyayoḥkṣetriyāsu
Voc.kṣetriyekṣetriyekṣetriyāḥ


n.sg.du.pl.
Nom.kṣetriyamkṣetriyekṣetriyāṇi
Gen.kṣetriyasyakṣetriyayoḥkṣetriyāṇām
Dat.kṣetriyāyakṣetriyābhyāmkṣetriyebhyaḥ
Instr.kṣetriyeṇakṣetriyābhyāmkṣetriyaiḥ
Acc.kṣetriyamkṣetriyekṣetriyāṇi
Abl.kṣetriyātkṣetriyābhyāmkṣetriyebhyaḥ
Loc.kṣetriyekṣetriyayoḥkṣetriyeṣu
Voc.kṣetriyakṣetriyekṣetriyāṇi





Monier-Williams Sanskrit-English Dictionary
---

 क्षेत्रिय [ kṣetriya ] [ kṣetriyá m. f. n. " organic " (as a disease) , incurable ( " curable in a future body i.e. incurable in the present life " Lit. Pāṇ. 5-2 , 92) Lit. Kpr.

  [ kṣetriya m. one who seduces other men's wives , adulterer Lit. L.

  n. ( Lit. L.) an organic and incurable disease Lit. AV.

  m. meadow grass , herbage Lit. L.

  n. pl. ( [ ā́ṇi ] ) the environs of a place Lit. AV. ii , 14 , 5.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,