Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कुयवाच्

कुयवाच् /kuya-vāc/
1. клевещущий
2. m.
1) клеветник
2) nom. pr. демон

Adj., m./n./f.

m.sg.du.pl.
Nom.kuyavākkuyavācaukuyavācaḥ
Gen.kuyavācaḥkuyavācoḥkuyavācām
Dat.kuyavācekuyavāgbhyāmkuyavāgbhyaḥ
Instr.kuyavācākuyavāgbhyāmkuyavāgbhiḥ
Acc.kuyavācamkuyavācaukuyavācaḥ
Abl.kuyavācaḥkuyavāgbhyāmkuyavāgbhyaḥ
Loc.kuyavācikuyavācoḥkuyavākṣu
Voc.kuyavākkuyavācaukuyavācaḥ


f.sg.du.pl.
Nom.kuyavācākuyavācekuyavācāḥ
Gen.kuyavācāyāḥkuyavācayoḥkuyavācānām
Dat.kuyavācāyaikuyavācābhyāmkuyavācābhyaḥ
Instr.kuyavācayākuyavācābhyāmkuyavācābhiḥ
Acc.kuyavācāmkuyavācekuyavācāḥ
Abl.kuyavācāyāḥkuyavācābhyāmkuyavācābhyaḥ
Loc.kuyavācāyāmkuyavācayoḥkuyavācāsu
Voc.kuyavācekuyavācekuyavācāḥ


n.sg.du.pl.
Nom.kuyavākkuyavācīkuyavāñci
Gen.kuyavācaḥkuyavācoḥkuyavācām
Dat.kuyavācekuyavāgbhyāmkuyavāgbhyaḥ
Instr.kuyavācākuyavāgbhyāmkuyavāgbhiḥ
Acc.kuyavāñcamkuyavācīkuyavāñci
Abl.kuyavācaḥkuyavāgbhyāmkuyavāgbhyaḥ
Loc.kuyavācikuyavācoḥkuyavākṣu
Voc.kuyavākkuyavācīkuyavāñci





Monier-Williams Sanskrit-English Dictionary

कुयवाच् [ kuyavāc ] [ kúya-vāc ] m. f. n. ( [ kuya ] = [ ku ] 1) , speaking ill , abusing (N. of a demon slain by Indra) Lit. RV. i , 174 , 7 ( cf. Lit. RV. v , 29 , 10 and 32 , 8.)







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,