Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अजात

अजात /ajāta/ (ещё) нерождённый

Adj., m./n./f.

m.sg.du.pl.
Nom.ajātaḥajātauajātāḥ
Gen.ajātasyaajātayoḥajātānām
Dat.ajātāyaajātābhyāmajātebhyaḥ
Instr.ajātenaajātābhyāmajātaiḥ
Acc.ajātamajātauajātān
Abl.ajātātajātābhyāmajātebhyaḥ
Loc.ajāteajātayoḥajāteṣu
Voc.ajātaajātauajātāḥ


f.sg.du.pl.
Nom.ajātāajāteajātāḥ
Gen.ajātāyāḥajātayoḥajātānām
Dat.ajātāyaiajātābhyāmajātābhyaḥ
Instr.ajātayāajātābhyāmajātābhiḥ
Acc.ajātāmajāteajātāḥ
Abl.ajātāyāḥajātābhyāmajātābhyaḥ
Loc.ajātāyāmajātayoḥajātāsu
Voc.ajāteajāteajātāḥ


n.sg.du.pl.
Nom.ajātamajāteajātāni
Gen.ajātasyaajātayoḥajātānām
Dat.ajātāyaajātābhyāmajātebhyaḥ
Instr.ajātenaajātābhyāmajātaiḥ
Acc.ajātamajāteajātāni
Abl.ajātātajātābhyāmajātebhyaḥ
Loc.ajāteajātayoḥajāteṣu
Voc.ajātaajāteajātāni





Monier-Williams Sanskrit-English Dictionary
अजात [ ajāta ] [ á-jāta ] m. f. n. unborn , not yet born , not yet developed.





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,