Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मृष्ट

मृष्ट II /mṛṣṭa/ (pp. от मर्ज् )
1) очищенный
2) приятный
3) вкусный

Adj., m./n./f.

m.sg.du.pl.
Nom.miṣṭaḥmiṣṭaumiṣṭāḥ
Gen.miṣṭasyamiṣṭayoḥmiṣṭānām
Dat.miṣṭāyamiṣṭābhyāmmiṣṭebhyaḥ
Instr.miṣṭenamiṣṭābhyāmmiṣṭaiḥ
Acc.miṣṭammiṣṭaumiṣṭān
Abl.miṣṭātmiṣṭābhyāmmiṣṭebhyaḥ
Loc.miṣṭemiṣṭayoḥmiṣṭeṣu
Voc.miṣṭamiṣṭaumiṣṭāḥ


f.sg.du.pl.
Nom.miṣṭāmiṣṭemiṣṭāḥ
Gen.miṣṭāyāḥmiṣṭayoḥmiṣṭānām
Dat.miṣṭāyaimiṣṭābhyāmmiṣṭābhyaḥ
Instr.miṣṭayāmiṣṭābhyāmmiṣṭābhiḥ
Acc.miṣṭāmmiṣṭemiṣṭāḥ
Abl.miṣṭāyāḥmiṣṭābhyāmmiṣṭābhyaḥ
Loc.miṣṭāyāmmiṣṭayoḥmiṣṭāsu
Voc.miṣṭemiṣṭemiṣṭāḥ


n.sg.du.pl.
Nom.miṣṭammiṣṭemiṣṭāni
Gen.miṣṭasyamiṣṭayoḥmiṣṭānām
Dat.miṣṭāyamiṣṭābhyāmmiṣṭebhyaḥ
Instr.miṣṭenamiṣṭābhyāmmiṣṭaiḥ
Acc.miṣṭammiṣṭemiṣṭāni
Abl.miṣṭātmiṣṭābhyāmmiṣṭebhyaḥ
Loc.miṣṭemiṣṭayoḥmiṣṭeṣu
Voc.miṣṭamiṣṭemiṣṭāni





Monier-Williams Sanskrit-English Dictionary
---

मिष्ट [ miṣṭa ] [ miṣṭa ] m. f. n. ( prob. fr. [ mṛṣṭa ] ) dainty , delicate , sweet (lit. and fig.) Lit. MBh. Lit. Kāv.

[ miṣṭa ] n. a sweetmeat , dainty or savoury dish Lit. ib.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,