Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुनस

सुनस /su-nasa/ bah. с красивым носом

Adj., m./n./f.

m.sg.du.pl.
Nom.sunasaḥsunasausunasāḥ
Gen.sunasasyasunasayoḥsunasānām
Dat.sunasāyasunasābhyāmsunasebhyaḥ
Instr.sunasenasunasābhyāmsunasaiḥ
Acc.sunasamsunasausunasān
Abl.sunasātsunasābhyāmsunasebhyaḥ
Loc.sunasesunasayoḥsunaseṣu
Voc.sunasasunasausunasāḥ


f.sg.du.pl.
Nom.sunasāsunasesunasāḥ
Gen.sunasāyāḥsunasayoḥsunasānām
Dat.sunasāyaisunasābhyāmsunasābhyaḥ
Instr.sunasayāsunasābhyāmsunasābhiḥ
Acc.sunasāmsunasesunasāḥ
Abl.sunasāyāḥsunasābhyāmsunasābhyaḥ
Loc.sunasāyāmsunasayoḥsunasāsu
Voc.sunasesunasesunasāḥ


n.sg.du.pl.
Nom.sunasamsunasesunasāni
Gen.sunasasyasunasayoḥsunasānām
Dat.sunasāyasunasābhyāmsunasebhyaḥ
Instr.sunasenasunasābhyāmsunasaiḥ
Acc.sunasamsunasesunasāni
Abl.sunasātsunasābhyāmsunasebhyaḥ
Loc.sunasesunasayoḥsunaseṣu
Voc.sunasasunasesunasāni





Monier-Williams Sanskrit-English Dictionary
---

  सुनस [ sunasa ] [ su-nasa ] m. f. n. having a beautiful nose Lit. MBh. Lit. BhP.

   [ sunasā ] f. N. of a river Lit. MBh.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,